Declension table of daina

Deva

MasculineSingularDualPlural
Nominativedainaḥ dainau daināḥ
Vocativedaina dainau daināḥ
Accusativedainam dainau dainān
Instrumentaldainena dainābhyām dainaiḥ dainebhiḥ
Dativedaināya dainābhyām dainebhyaḥ
Ablativedaināt dainābhyām dainebhyaḥ
Genitivedainasya dainayoḥ dainānām
Locativedaine dainayoḥ daineṣu

Compound daina -

Adverb -dainam -daināt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria