Declension table of ?daikṣa

Deva

MasculineSingularDualPlural
Nominativedaikṣaḥ daikṣau daikṣāḥ
Vocativedaikṣa daikṣau daikṣāḥ
Accusativedaikṣam daikṣau daikṣān
Instrumentaldaikṣeṇa daikṣābhyām daikṣaiḥ daikṣebhiḥ
Dativedaikṣāya daikṣābhyām daikṣebhyaḥ
Ablativedaikṣāt daikṣābhyām daikṣebhyaḥ
Genitivedaikṣasya daikṣayoḥ daikṣāṇām
Locativedaikṣe daikṣayoḥ daikṣeṣu

Compound daikṣa -

Adverb -daikṣam -daikṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria