Declension table of daihya

Deva

MasculineSingularDualPlural
Nominativedaihyaḥ daihyau daihyāḥ
Vocativedaihya daihyau daihyāḥ
Accusativedaihyam daihyau daihyān
Instrumentaldaihyena daihyābhyām daihyaiḥ daihyebhiḥ
Dativedaihyāya daihyābhyām daihyebhyaḥ
Ablativedaihyāt daihyābhyām daihyebhyaḥ
Genitivedaihyasya daihyayoḥ daihyānām
Locativedaihye daihyayoḥ daihyeṣu

Compound daihya -

Adverb -daihyam -daihyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria