Declension table of daidhiṣavya

Deva

MasculineSingularDualPlural
Nominativedaidhiṣavyaḥ daidhiṣavyau daidhiṣavyāḥ
Vocativedaidhiṣavya daidhiṣavyau daidhiṣavyāḥ
Accusativedaidhiṣavyam daidhiṣavyau daidhiṣavyān
Instrumentaldaidhiṣavyeṇa daidhiṣavyābhyām daidhiṣavyaiḥ daidhiṣavyebhiḥ
Dativedaidhiṣavyāya daidhiṣavyābhyām daidhiṣavyebhyaḥ
Ablativedaidhiṣavyāt daidhiṣavyābhyām daidhiṣavyebhyaḥ
Genitivedaidhiṣavyasya daidhiṣavyayoḥ daidhiṣavyāṇām
Locativedaidhiṣavye daidhiṣavyayoḥ daidhiṣavyeṣu

Compound daidhiṣavya -

Adverb -daidhiṣavyam -daidhiṣavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria