Declension table of ?daiṣṭika

Deva

NeuterSingularDualPlural
Nominativedaiṣṭikam daiṣṭike daiṣṭikāni
Vocativedaiṣṭika daiṣṭike daiṣṭikāni
Accusativedaiṣṭikam daiṣṭike daiṣṭikāni
Instrumentaldaiṣṭikena daiṣṭikābhyām daiṣṭikaiḥ
Dativedaiṣṭikāya daiṣṭikābhyām daiṣṭikebhyaḥ
Ablativedaiṣṭikāt daiṣṭikābhyām daiṣṭikebhyaḥ
Genitivedaiṣṭikasya daiṣṭikayoḥ daiṣṭikānām
Locativedaiṣṭike daiṣṭikayoḥ daiṣṭikeṣu

Compound daiṣṭika -

Adverb -daiṣṭikam -daiṣṭikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria