Declension table of ?dahrāgni

Deva

MasculineSingularDualPlural
Nominativedahrāgniḥ dahrāgnī dahrāgnayaḥ
Vocativedahrāgne dahrāgnī dahrāgnayaḥ
Accusativedahrāgnim dahrāgnī dahrāgnīn
Instrumentaldahrāgninā dahrāgnibhyām dahrāgnibhiḥ
Dativedahrāgnaye dahrāgnibhyām dahrāgnibhyaḥ
Ablativedahrāgneḥ dahrāgnibhyām dahrāgnibhyaḥ
Genitivedahrāgneḥ dahrāgnyoḥ dahrāgnīnām
Locativedahrāgnau dahrāgnyoḥ dahrāgniṣu

Compound dahrāgni -

Adverb -dahrāgni

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria