Declension table of ?daharapṛṣṭha

Deva

NeuterSingularDualPlural
Nominativedaharapṛṣṭham daharapṛṣṭhe daharapṛṣṭhāni
Vocativedaharapṛṣṭha daharapṛṣṭhe daharapṛṣṭhāni
Accusativedaharapṛṣṭham daharapṛṣṭhe daharapṛṣṭhāni
Instrumentaldaharapṛṣṭhena daharapṛṣṭhābhyām daharapṛṣṭhaiḥ
Dativedaharapṛṣṭhāya daharapṛṣṭhābhyām daharapṛṣṭhebhyaḥ
Ablativedaharapṛṣṭhāt daharapṛṣṭhābhyām daharapṛṣṭhebhyaḥ
Genitivedaharapṛṣṭhasya daharapṛṣṭhayoḥ daharapṛṣṭhānām
Locativedaharapṛṣṭhe daharapṛṣṭhayoḥ daharapṛṣṭheṣu

Compound daharapṛṣṭha -

Adverb -daharapṛṣṭham -daharapṛṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria