Declension table of dahara

Deva

NeuterSingularDualPlural
Nominativedaharam dahare daharāṇi
Vocativedahara dahare daharāṇi
Accusativedaharam dahare daharāṇi
Instrumentaldahareṇa daharābhyām daharaiḥ
Dativedaharāya daharābhyām daharebhyaḥ
Ablativedaharāt daharābhyām daharebhyaḥ
Genitivedaharasya daharayoḥ daharāṇām
Locativedahare daharayoḥ dahareṣu

Compound dahara -

Adverb -daharam -daharāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria