Declension table of ?dahanasārathi

Deva

MasculineSingularDualPlural
Nominativedahanasārathiḥ dahanasārathī dahanasārathayaḥ
Vocativedahanasārathe dahanasārathī dahanasārathayaḥ
Accusativedahanasārathim dahanasārathī dahanasārathīn
Instrumentaldahanasārathinā dahanasārathibhyām dahanasārathibhiḥ
Dativedahanasārathaye dahanasārathibhyām dahanasārathibhyaḥ
Ablativedahanasāratheḥ dahanasārathibhyām dahanasārathibhyaḥ
Genitivedahanasāratheḥ dahanasārathyoḥ dahanasārathīnām
Locativedahanasārathau dahanasārathyoḥ dahanasārathiṣu

Compound dahanasārathi -

Adverb -dahanasārathi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria