Declension table of ?dahanarkṣa

Deva

NeuterSingularDualPlural
Nominativedahanarkṣam dahanarkṣe dahanarkṣāṇi
Vocativedahanarkṣa dahanarkṣe dahanarkṣāṇi
Accusativedahanarkṣam dahanarkṣe dahanarkṣāṇi
Instrumentaldahanarkṣeṇa dahanarkṣābhyām dahanarkṣaiḥ
Dativedahanarkṣāya dahanarkṣābhyām dahanarkṣebhyaḥ
Ablativedahanarkṣāt dahanarkṣābhyām dahanarkṣebhyaḥ
Genitivedahanarkṣasya dahanarkṣayoḥ dahanarkṣāṇām
Locativedahanarkṣe dahanarkṣayoḥ dahanarkṣeṣu

Compound dahanarkṣa -

Adverb -dahanarkṣam -dahanarkṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria