Declension table of ?dahanakarman

Deva

NeuterSingularDualPlural
Nominativedahanakarma dahanakarmaṇī dahanakarmāṇi
Vocativedahanakarman dahanakarma dahanakarmaṇī dahanakarmāṇi
Accusativedahanakarma dahanakarmaṇī dahanakarmāṇi
Instrumentaldahanakarmaṇā dahanakarmabhyām dahanakarmabhiḥ
Dativedahanakarmaṇe dahanakarmabhyām dahanakarmabhyaḥ
Ablativedahanakarmaṇaḥ dahanakarmabhyām dahanakarmabhyaḥ
Genitivedahanakarmaṇaḥ dahanakarmaṇoḥ dahanakarmaṇām
Locativedahanakarmaṇi dahanakarmaṇoḥ dahanakarmasu

Compound dahanakarma -

Adverb -dahanakarma -dahanakarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria