Declension table of ?dahanārāti

Deva

MasculineSingularDualPlural
Nominativedahanārātiḥ dahanārātī dahanārātayaḥ
Vocativedahanārāte dahanārātī dahanārātayaḥ
Accusativedahanārātim dahanārātī dahanārātīn
Instrumentaldahanārātinā dahanārātibhyām dahanārātibhiḥ
Dativedahanārātaye dahanārātibhyām dahanārātibhyaḥ
Ablativedahanārāteḥ dahanārātibhyām dahanārātibhyaḥ
Genitivedahanārāteḥ dahanārātyoḥ dahanārātīnām
Locativedahanārātau dahanārātyoḥ dahanārātiṣu

Compound dahanārāti -

Adverb -dahanārāti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria