Declension table of ?dahanāguru

Deva

NeuterSingularDualPlural
Nominativedahanāguru dahanāguruṇī dahanāgurūṇi
Vocativedahanāguru dahanāguruṇī dahanāgurūṇi
Accusativedahanāguru dahanāguruṇī dahanāgurūṇi
Instrumentaldahanāguruṇā dahanāgurubhyām dahanāgurubhiḥ
Dativedahanāguruṇe dahanāgurubhyām dahanāgurubhyaḥ
Ablativedahanāguruṇaḥ dahanāgurubhyām dahanāgurubhyaḥ
Genitivedahanāguruṇaḥ dahanāguruṇoḥ dahanāgurūṇām
Locativedahanāguruṇi dahanāguruṇoḥ dahanāguruṣu

Compound dahanāguru -

Adverb -dahanāguru

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria