Declension table of ?dagdheṣṭakā

Deva

FeminineSingularDualPlural
Nominativedagdheṣṭakā dagdheṣṭake dagdheṣṭakāḥ
Vocativedagdheṣṭake dagdheṣṭake dagdheṣṭakāḥ
Accusativedagdheṣṭakām dagdheṣṭake dagdheṣṭakāḥ
Instrumentaldagdheṣṭakayā dagdheṣṭakābhyām dagdheṣṭakābhiḥ
Dativedagdheṣṭakāyai dagdheṣṭakābhyām dagdheṣṭakābhyaḥ
Ablativedagdheṣṭakāyāḥ dagdheṣṭakābhyām dagdheṣṭakābhyaḥ
Genitivedagdheṣṭakāyāḥ dagdheṣṭakayoḥ dagdheṣṭakānām
Locativedagdheṣṭakāyām dagdheṣṭakayoḥ dagdheṣṭakāsu

Adverb -dagdheṣṭakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria