Declension table of ?dagdhavya

Deva

MasculineSingularDualPlural
Nominativedagdhavyaḥ dagdhavyau dagdhavyāḥ
Vocativedagdhavya dagdhavyau dagdhavyāḥ
Accusativedagdhavyam dagdhavyau dagdhavyān
Instrumentaldagdhavyena dagdhavyābhyām dagdhavyaiḥ dagdhavyebhiḥ
Dativedagdhavyāya dagdhavyābhyām dagdhavyebhyaḥ
Ablativedagdhavyāt dagdhavyābhyām dagdhavyebhyaḥ
Genitivedagdhavyasya dagdhavyayoḥ dagdhavyānām
Locativedagdhavye dagdhavyayoḥ dagdhavyeṣu

Compound dagdhavya -

Adverb -dagdhavyam -dagdhavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria