Declension table of ?dagdhavraṇa

Deva

MasculineSingularDualPlural
Nominativedagdhavraṇaḥ dagdhavraṇau dagdhavraṇāḥ
Vocativedagdhavraṇa dagdhavraṇau dagdhavraṇāḥ
Accusativedagdhavraṇam dagdhavraṇau dagdhavraṇān
Instrumentaldagdhavraṇena dagdhavraṇābhyām dagdhavraṇaiḥ dagdhavraṇebhiḥ
Dativedagdhavraṇāya dagdhavraṇābhyām dagdhavraṇebhyaḥ
Ablativedagdhavraṇāt dagdhavraṇābhyām dagdhavraṇebhyaḥ
Genitivedagdhavraṇasya dagdhavraṇayoḥ dagdhavraṇānām
Locativedagdhavraṇe dagdhavraṇayoḥ dagdhavraṇeṣu

Compound dagdhavraṇa -

Adverb -dagdhavraṇam -dagdhavraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria