Declension table of ?dagdhamatsya

Deva

MasculineSingularDualPlural
Nominativedagdhamatsyaḥ dagdhamatsyau dagdhamatsyāḥ
Vocativedagdhamatsya dagdhamatsyau dagdhamatsyāḥ
Accusativedagdhamatsyam dagdhamatsyau dagdhamatsyān
Instrumentaldagdhamatsyena dagdhamatsyābhyām dagdhamatsyaiḥ dagdhamatsyebhiḥ
Dativedagdhamatsyāya dagdhamatsyābhyām dagdhamatsyebhyaḥ
Ablativedagdhamatsyāt dagdhamatsyābhyām dagdhamatsyebhyaḥ
Genitivedagdhamatsyasya dagdhamatsyayoḥ dagdhamatsyānām
Locativedagdhamatsye dagdhamatsyayoḥ dagdhamatsyeṣu

Compound dagdhamatsya -

Adverb -dagdhamatsyam -dagdhamatsyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria