Declension table of ?dagdhamandirasāra

Deva

MasculineSingularDualPlural
Nominativedagdhamandirasāraḥ dagdhamandirasārau dagdhamandirasārāḥ
Vocativedagdhamandirasāra dagdhamandirasārau dagdhamandirasārāḥ
Accusativedagdhamandirasāram dagdhamandirasārau dagdhamandirasārān
Instrumentaldagdhamandirasāreṇa dagdhamandirasārābhyām dagdhamandirasāraiḥ dagdhamandirasārebhiḥ
Dativedagdhamandirasārāya dagdhamandirasārābhyām dagdhamandirasārebhyaḥ
Ablativedagdhamandirasārāt dagdhamandirasārābhyām dagdhamandirasārebhyaḥ
Genitivedagdhamandirasārasya dagdhamandirasārayoḥ dagdhamandirasārāṇām
Locativedagdhamandirasāre dagdhamandirasārayoḥ dagdhamandirasāreṣu

Compound dagdhamandirasāra -

Adverb -dagdhamandirasāram -dagdhamandirasārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria