Declension table of ?dagdhakilbiṣa

Deva

MasculineSingularDualPlural
Nominativedagdhakilbiṣaḥ dagdhakilbiṣau dagdhakilbiṣāḥ
Vocativedagdhakilbiṣa dagdhakilbiṣau dagdhakilbiṣāḥ
Accusativedagdhakilbiṣam dagdhakilbiṣau dagdhakilbiṣān
Instrumentaldagdhakilbiṣeṇa dagdhakilbiṣābhyām dagdhakilbiṣaiḥ dagdhakilbiṣebhiḥ
Dativedagdhakilbiṣāya dagdhakilbiṣābhyām dagdhakilbiṣebhyaḥ
Ablativedagdhakilbiṣāt dagdhakilbiṣābhyām dagdhakilbiṣebhyaḥ
Genitivedagdhakilbiṣasya dagdhakilbiṣayoḥ dagdhakilbiṣāṇām
Locativedagdhakilbiṣe dagdhakilbiṣayoḥ dagdhakilbiṣeṣu

Compound dagdhakilbiṣa -

Adverb -dagdhakilbiṣam -dagdhakilbiṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria