Declension table of ?dagdhānna

Deva

NeuterSingularDualPlural
Nominativedagdhānnam dagdhānne dagdhānnāni
Vocativedagdhānna dagdhānne dagdhānnāni
Accusativedagdhānnam dagdhānne dagdhānnāni
Instrumentaldagdhānnena dagdhānnābhyām dagdhānnaiḥ
Dativedagdhānnāya dagdhānnābhyām dagdhānnebhyaḥ
Ablativedagdhānnāt dagdhānnābhyām dagdhānnebhyaḥ
Genitivedagdhānnasya dagdhānnayoḥ dagdhānnānām
Locativedagdhānne dagdhānnayoḥ dagdhānneṣu

Compound dagdhānna -

Adverb -dagdhānnam -dagdhānnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria