Declension table of daṅkṣṇu

Deva

NeuterSingularDualPlural
Nominativedaṅkṣṇu daṅkṣṇunī daṅkṣṇūni
Vocativedaṅkṣṇu daṅkṣṇunī daṅkṣṇūni
Accusativedaṅkṣṇu daṅkṣṇunī daṅkṣṇūni
Instrumentaldaṅkṣṇunā daṅkṣṇubhyām daṅkṣṇubhiḥ
Dativedaṅkṣṇune daṅkṣṇubhyām daṅkṣṇubhyaḥ
Ablativedaṅkṣṇunaḥ daṅkṣṇubhyām daṅkṣṇubhyaḥ
Genitivedaṅkṣṇunaḥ daṅkṣṇunoḥ daṅkṣṇūnām
Locativedaṅkṣṇuni daṅkṣṇunoḥ daṅkṣṇuṣu

Compound daṅkṣṇu -

Adverb -daṅkṣṇu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria