Declension table of ?dadrukuṣṭha

Deva

NeuterSingularDualPlural
Nominativedadrukuṣṭham dadrukuṣṭhe dadrukuṣṭhāni
Vocativedadrukuṣṭha dadrukuṣṭhe dadrukuṣṭhāni
Accusativedadrukuṣṭham dadrukuṣṭhe dadrukuṣṭhāni
Instrumentaldadrukuṣṭhena dadrukuṣṭhābhyām dadrukuṣṭhaiḥ
Dativedadrukuṣṭhāya dadrukuṣṭhābhyām dadrukuṣṭhebhyaḥ
Ablativedadrukuṣṭhāt dadrukuṣṭhābhyām dadrukuṣṭhebhyaḥ
Genitivedadrukuṣṭhasya dadrukuṣṭhayoḥ dadrukuṣṭhānām
Locativedadrukuṣṭhe dadrukuṣṭhayoḥ dadrukuṣṭheṣu

Compound dadrukuṣṭha -

Adverb -dadrukuṣṭham -dadrukuṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria