Declension table of ?dadruṇa

Deva

MasculineSingularDualPlural
Nominativedadruṇaḥ dadruṇau dadruṇāḥ
Vocativedadruṇa dadruṇau dadruṇāḥ
Accusativedadruṇam dadruṇau dadruṇān
Instrumentaldadruṇena dadruṇābhyām dadruṇaiḥ dadruṇebhiḥ
Dativedadruṇāya dadruṇābhyām dadruṇebhyaḥ
Ablativedadruṇāt dadruṇābhyām dadruṇebhyaḥ
Genitivedadruṇasya dadruṇayoḥ dadruṇānām
Locativedadruṇe dadruṇayoḥ dadruṇeṣu

Compound dadruṇa -

Adverb -dadruṇam -dadruṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria