Declension table of ?dadhyuttarā

Deva

FeminineSingularDualPlural
Nominativedadhyuttarā dadhyuttare dadhyuttarāḥ
Vocativedadhyuttare dadhyuttare dadhyuttarāḥ
Accusativedadhyuttarām dadhyuttare dadhyuttarāḥ
Instrumentaldadhyuttarayā dadhyuttarābhyām dadhyuttarābhiḥ
Dativedadhyuttarāyai dadhyuttarābhyām dadhyuttarābhyaḥ
Ablativedadhyuttarāyāḥ dadhyuttarābhyām dadhyuttarābhyaḥ
Genitivedadhyuttarāyāḥ dadhyuttarayoḥ dadhyuttarāṇām
Locativedadhyuttarāyām dadhyuttarayoḥ dadhyuttarāsu

Adverb -dadhyuttaram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria