Declension table of ?dadhyuda

Deva

NeuterSingularDualPlural
Nominativedadhyudam dadhyude dadhyudāni
Vocativedadhyuda dadhyude dadhyudāni
Accusativedadhyudam dadhyude dadhyudāni
Instrumentaldadhyudena dadhyudābhyām dadhyudaiḥ
Dativedadhyudāya dadhyudābhyām dadhyudebhyaḥ
Ablativedadhyudāt dadhyudābhyām dadhyudebhyaḥ
Genitivedadhyudasya dadhyudayoḥ dadhyudānām
Locativedadhyude dadhyudayoḥ dadhyudeṣu

Compound dadhyuda -

Adverb -dadhyudam -dadhyudāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria