Declension table of ?dadhyuda

Deva

MasculineSingularDualPlural
Nominativedadhyudaḥ dadhyudau dadhyudāḥ
Vocativedadhyuda dadhyudau dadhyudāḥ
Accusativedadhyudam dadhyudau dadhyudān
Instrumentaldadhyudena dadhyudābhyām dadhyudaiḥ dadhyudebhiḥ
Dativedadhyudāya dadhyudābhyām dadhyudebhyaḥ
Ablativedadhyudāt dadhyudābhyām dadhyudebhyaḥ
Genitivedadhyudasya dadhyudayoḥ dadhyudānām
Locativedadhyude dadhyudayoḥ dadhyudeṣu

Compound dadhyuda -

Adverb -dadhyudam -dadhyudāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria