Declension table of ?dadhyagra

Deva

NeuterSingularDualPlural
Nominativedadhyagram dadhyagre dadhyagrāṇi
Vocativedadhyagra dadhyagre dadhyagrāṇi
Accusativedadhyagram dadhyagre dadhyagrāṇi
Instrumentaldadhyagreṇa dadhyagrābhyām dadhyagraiḥ
Dativedadhyagrāya dadhyagrābhyām dadhyagrebhyaḥ
Ablativedadhyagrāt dadhyagrābhyām dadhyagrebhyaḥ
Genitivedadhyagrasya dadhyagrayoḥ dadhyagrāṇām
Locativedadhyagre dadhyagrayoḥ dadhyagreṣu

Compound dadhyagra -

Adverb -dadhyagram -dadhyagrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria