Declension table of dadhyac

Deva

MasculineSingularDualPlural
Nominativedadhyaṅ dadhyañcau dadhyañcaḥ
Vocativedadhyaṅ dadhyañcau dadhyañcaḥ
Accusativedadhyañcam dadhyañcau dadhīcaḥ
Instrumentaldadhīcā dadhyagbhyām dadhyagbhiḥ
Dativedadhīce dadhyagbhyām dadhyagbhyaḥ
Ablativedadhīcaḥ dadhyagbhyām dadhyagbhyaḥ
Genitivedadhīcaḥ dadhīcoḥ dadhīcām
Locativedadhīci dadhīcoḥ dadhyakṣu

Compound dadhyak -

Adverb -dadhyaṅ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria