Declension table of ?dadhyāśir

Deva

MasculineSingularDualPlural
Nominativedadhyāśīḥ dadhyāśirau dadhyāśiraḥ
Vocativedadhyāśīḥ dadhyāśirau dadhyāśiraḥ
Accusativedadhyāśiram dadhyāśirau dadhyāśiraḥ
Instrumentaldadhyāśirā dadhyāśīrbhyām dadhyāśīrbhiḥ
Dativedadhyāśire dadhyāśīrbhyām dadhyāśīrbhyaḥ
Ablativedadhyāśiraḥ dadhyāśīrbhyām dadhyāśīrbhyaḥ
Genitivedadhyāśiraḥ dadhyāśiroḥ dadhyāśirām
Locativedadhyāśiri dadhyāśiroḥ dadhyāśīrṣu

Compound dadhyāśīr -

Adverb -dadhyāśīr

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria