Declension table of ?dadhyākara

Deva

MasculineSingularDualPlural
Nominativedadhyākaraḥ dadhyākarau dadhyākarāḥ
Vocativedadhyākara dadhyākarau dadhyākarāḥ
Accusativedadhyākaram dadhyākarau dadhyākarān
Instrumentaldadhyākareṇa dadhyākarābhyām dadhyākaraiḥ dadhyākarebhiḥ
Dativedadhyākarāya dadhyākarābhyām dadhyākarebhyaḥ
Ablativedadhyākarāt dadhyākarābhyām dadhyākarebhyaḥ
Genitivedadhyākarasya dadhyākarayoḥ dadhyākarāṇām
Locativedadhyākare dadhyākarayoḥ dadhyākareṣu

Compound dadhyākara -

Adverb -dadhyākaram -dadhyākarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria