Declension table of ?dadhyāhva

Deva

MasculineSingularDualPlural
Nominativedadhyāhvaḥ dadhyāhvau dadhyāhvāḥ
Vocativedadhyāhva dadhyāhvau dadhyāhvāḥ
Accusativedadhyāhvam dadhyāhvau dadhyāhvān
Instrumentaldadhyāhvena dadhyāhvābhyām dadhyāhvaiḥ dadhyāhvebhiḥ
Dativedadhyāhvāya dadhyāhvābhyām dadhyāhvebhyaḥ
Ablativedadhyāhvāt dadhyāhvābhyām dadhyāhvebhyaḥ
Genitivedadhyāhvasya dadhyāhvayoḥ dadhyāhvānām
Locativedadhyāhve dadhyāhvayoḥ dadhyāhveṣu

Compound dadhyāhva -

Adverb -dadhyāhvam -dadhyāhvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria