Declension table of ?dadhna

Deva

MasculineSingularDualPlural
Nominativedadhnaḥ dadhnau dadhnāḥ
Vocativedadhna dadhnau dadhnāḥ
Accusativedadhnam dadhnau dadhnān
Instrumentaldadhnena dadhnābhyām dadhnaiḥ dadhnebhiḥ
Dativedadhnāya dadhnābhyām dadhnebhyaḥ
Ablativedadhnāt dadhnābhyām dadhnebhyaḥ
Genitivedadhnasya dadhnayoḥ dadhnānām
Locativedadhne dadhnayoḥ dadhneṣu

Compound dadhna -

Adverb -dadhnam -dadhnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria