Declension table of ?dadhiśoṇa

Deva

MasculineSingularDualPlural
Nominativedadhiśoṇaḥ dadhiśoṇau dadhiśoṇāḥ
Vocativedadhiśoṇa dadhiśoṇau dadhiśoṇāḥ
Accusativedadhiśoṇam dadhiśoṇau dadhiśoṇān
Instrumentaldadhiśoṇena dadhiśoṇābhyām dadhiśoṇaiḥ dadhiśoṇebhiḥ
Dativedadhiśoṇāya dadhiśoṇābhyām dadhiśoṇebhyaḥ
Ablativedadhiśoṇāt dadhiśoṇābhyām dadhiśoṇebhyaḥ
Genitivedadhiśoṇasya dadhiśoṇayoḥ dadhiśoṇānām
Locativedadhiśoṇe dadhiśoṇayoḥ dadhiśoṇeṣu

Compound dadhiśoṇa -

Adverb -dadhiśoṇam -dadhiśoṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria