Declension table of ?dadhivat

Deva

MasculineSingularDualPlural
Nominativedadhivān dadhivantau dadhivantaḥ
Vocativedadhivan dadhivantau dadhivantaḥ
Accusativedadhivantam dadhivantau dadhivataḥ
Instrumentaldadhivatā dadhivadbhyām dadhivadbhiḥ
Dativedadhivate dadhivadbhyām dadhivadbhyaḥ
Ablativedadhivataḥ dadhivadbhyām dadhivadbhyaḥ
Genitivedadhivataḥ dadhivatoḥ dadhivatām
Locativedadhivati dadhivatoḥ dadhivatsu

Compound dadhivat -

Adverb -dadhivantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria