Declension table of ?dadhivāri

Deva

NeuterSingularDualPlural
Nominativedadhivāri dadhivāriṇī dadhivārīṇi
Vocativedadhivāri dadhivāriṇī dadhivārīṇi
Accusativedadhivāri dadhivāriṇī dadhivārīṇi
Instrumentaldadhivāriṇā dadhivāribhyām dadhivāribhiḥ
Dativedadhivāriṇe dadhivāribhyām dadhivāribhyaḥ
Ablativedadhivāriṇaḥ dadhivāribhyām dadhivāribhyaḥ
Genitivedadhivāriṇaḥ dadhivāriṇoḥ dadhivārīṇām
Locativedadhivāriṇi dadhivāriṇoḥ dadhivāriṣu

Compound dadhivāri -

Adverb -dadhivāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria