Declension table of ?dadhivāmana

Deva

MasculineSingularDualPlural
Nominativedadhivāmanaḥ dadhivāmanau dadhivāmanāḥ
Vocativedadhivāmana dadhivāmanau dadhivāmanāḥ
Accusativedadhivāmanam dadhivāmanau dadhivāmanān
Instrumentaldadhivāmanena dadhivāmanābhyām dadhivāmanaiḥ dadhivāmanebhiḥ
Dativedadhivāmanāya dadhivāmanābhyām dadhivāmanebhyaḥ
Ablativedadhivāmanāt dadhivāmanābhyām dadhivāmanebhyaḥ
Genitivedadhivāmanasya dadhivāmanayoḥ dadhivāmanānām
Locativedadhivāmane dadhivāmanayoḥ dadhivāmaneṣu

Compound dadhivāmana -

Adverb -dadhivāmanam -dadhivāmanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria