Declension table of dadhivāhana

Deva

MasculineSingularDualPlural
Nominativedadhivāhanaḥ dadhivāhanau dadhivāhanāḥ
Vocativedadhivāhana dadhivāhanau dadhivāhanāḥ
Accusativedadhivāhanam dadhivāhanau dadhivāhanān
Instrumentaldadhivāhanena dadhivāhanābhyām dadhivāhanaiḥ dadhivāhanebhiḥ
Dativedadhivāhanāya dadhivāhanābhyām dadhivāhanebhyaḥ
Ablativedadhivāhanāt dadhivāhanābhyām dadhivāhanebhyaḥ
Genitivedadhivāhanasya dadhivāhanayoḥ dadhivāhanānām
Locativedadhivāhane dadhivāhanayoḥ dadhivāhaneṣu

Compound dadhivāhana -

Adverb -dadhivāhanam -dadhivāhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria