Declension table of dadhitthākhya

Deva

MasculineSingularDualPlural
Nominativedadhitthākhyaḥ dadhitthākhyau dadhitthākhyāḥ
Vocativedadhitthākhya dadhitthākhyau dadhitthākhyāḥ
Accusativedadhitthākhyam dadhitthākhyau dadhitthākhyān
Instrumentaldadhitthākhyena dadhitthākhyābhyām dadhitthākhyaiḥ
Dativedadhitthākhyāya dadhitthākhyābhyām dadhitthākhyebhyaḥ
Ablativedadhitthākhyāt dadhitthākhyābhyām dadhitthākhyebhyaḥ
Genitivedadhitthākhyasya dadhitthākhyayoḥ dadhitthākhyānām
Locativedadhitthākhye dadhitthākhyayoḥ dadhitthākhyeṣu

Compound dadhitthākhya -

Adverb -dadhitthākhyam -dadhitthākhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria