Declension table of ?dadhisveda

Deva

MasculineSingularDualPlural
Nominativedadhisvedaḥ dadhisvedau dadhisvedāḥ
Vocativedadhisveda dadhisvedau dadhisvedāḥ
Accusativedadhisvedam dadhisvedau dadhisvedān
Instrumentaldadhisvedena dadhisvedābhyām dadhisvedaiḥ dadhisvedebhiḥ
Dativedadhisvedāya dadhisvedābhyām dadhisvedebhyaḥ
Ablativedadhisvedāt dadhisvedābhyām dadhisvedebhyaḥ
Genitivedadhisvedasya dadhisvedayoḥ dadhisvedānām
Locativedadhisvede dadhisvedayoḥ dadhisvedeṣu

Compound dadhisveda -

Adverb -dadhisvedam -dadhisvedāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria