Declension table of ?dadhisneha

Deva

MasculineSingularDualPlural
Nominativedadhisnehaḥ dadhisnehau dadhisnehāḥ
Vocativedadhisneha dadhisnehau dadhisnehāḥ
Accusativedadhisneham dadhisnehau dadhisnehān
Instrumentaldadhisnehena dadhisnehābhyām dadhisnehaiḥ dadhisnehebhiḥ
Dativedadhisnehāya dadhisnehābhyām dadhisnehebhyaḥ
Ablativedadhisnehāt dadhisnehābhyām dadhisnehebhyaḥ
Genitivedadhisnehasya dadhisnehayoḥ dadhisnehānām
Locativedadhisnehe dadhisnehayoḥ dadhisneheṣu

Compound dadhisneha -

Adverb -dadhisneham -dadhisnehāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria