Declension table of ?dadhisāra

Deva

NeuterSingularDualPlural
Nominativedadhisāram dadhisāre dadhisārāṇi
Vocativedadhisāra dadhisāre dadhisārāṇi
Accusativedadhisāram dadhisāre dadhisārāṇi
Instrumentaldadhisāreṇa dadhisārābhyām dadhisāraiḥ
Dativedadhisārāya dadhisārābhyām dadhisārebhyaḥ
Ablativedadhisārāt dadhisārābhyām dadhisārebhyaḥ
Genitivedadhisārasya dadhisārayoḥ dadhisārāṇām
Locativedadhisāre dadhisārayoḥ dadhisāreṣu

Compound dadhisāra -

Adverb -dadhisāram -dadhisārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria