Declension table of ?dadhipuccha

Deva

MasculineSingularDualPlural
Nominativedadhipucchaḥ dadhipucchau dadhipucchāḥ
Vocativedadhipuccha dadhipucchau dadhipucchāḥ
Accusativedadhipuccham dadhipucchau dadhipucchān
Instrumentaldadhipucchena dadhipucchābhyām dadhipucchaiḥ dadhipucchebhiḥ
Dativedadhipucchāya dadhipucchābhyām dadhipucchebhyaḥ
Ablativedadhipucchāt dadhipucchābhyām dadhipucchebhyaḥ
Genitivedadhipucchasya dadhipucchayoḥ dadhipucchānām
Locativedadhipucche dadhipucchayoḥ dadhipuccheṣu

Compound dadhipuccha -

Adverb -dadhipuccham -dadhipucchāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria