Declension table of ?dadhipuṣpikā

Deva

FeminineSingularDualPlural
Nominativedadhipuṣpikā dadhipuṣpike dadhipuṣpikāḥ
Vocativedadhipuṣpike dadhipuṣpike dadhipuṣpikāḥ
Accusativedadhipuṣpikām dadhipuṣpike dadhipuṣpikāḥ
Instrumentaldadhipuṣpikayā dadhipuṣpikābhyām dadhipuṣpikābhiḥ
Dativedadhipuṣpikāyai dadhipuṣpikābhyām dadhipuṣpikābhyaḥ
Ablativedadhipuṣpikāyāḥ dadhipuṣpikābhyām dadhipuṣpikābhyaḥ
Genitivedadhipuṣpikāyāḥ dadhipuṣpikayoḥ dadhipuṣpikāṇām
Locativedadhipuṣpikāyām dadhipuṣpikayoḥ dadhipuṣpikāsu

Adverb -dadhipuṣpikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria