Declension table of ?dadhipuṣpī

Deva

FeminineSingularDualPlural
Nominativedadhipuṣpī dadhipuṣpyau dadhipuṣpyaḥ
Vocativedadhipuṣpi dadhipuṣpyau dadhipuṣpyaḥ
Accusativedadhipuṣpīm dadhipuṣpyau dadhipuṣpīḥ
Instrumentaldadhipuṣpyā dadhipuṣpībhyām dadhipuṣpībhiḥ
Dativedadhipuṣpyai dadhipuṣpībhyām dadhipuṣpībhyaḥ
Ablativedadhipuṣpyāḥ dadhipuṣpībhyām dadhipuṣpībhyaḥ
Genitivedadhipuṣpyāḥ dadhipuṣpyoḥ dadhipuṣpīṇām
Locativedadhipuṣpyām dadhipuṣpyoḥ dadhipuṣpīṣu

Compound dadhipuṣpi - dadhipuṣpī -

Adverb -dadhipuṣpi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria