Declension table of ?dadhipiṇḍa

Deva

MasculineSingularDualPlural
Nominativedadhipiṇḍaḥ dadhipiṇḍau dadhipiṇḍāḥ
Vocativedadhipiṇḍa dadhipiṇḍau dadhipiṇḍāḥ
Accusativedadhipiṇḍam dadhipiṇḍau dadhipiṇḍān
Instrumentaldadhipiṇḍena dadhipiṇḍābhyām dadhipiṇḍaiḥ dadhipiṇḍebhiḥ
Dativedadhipiṇḍāya dadhipiṇḍābhyām dadhipiṇḍebhyaḥ
Ablativedadhipiṇḍāt dadhipiṇḍābhyām dadhipiṇḍebhyaḥ
Genitivedadhipiṇḍasya dadhipiṇḍayoḥ dadhipiṇḍānām
Locativedadhipiṇḍe dadhipiṇḍayoḥ dadhipiṇḍeṣu

Compound dadhipiṇḍa -

Adverb -dadhipiṇḍam -dadhipiṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria