Declension table of ?dadhinadī

Deva

FeminineSingularDualPlural
Nominativedadhinadī dadhinadyau dadhinadyaḥ
Vocativedadhinadi dadhinadyau dadhinadyaḥ
Accusativedadhinadīm dadhinadyau dadhinadīḥ
Instrumentaldadhinadyā dadhinadībhyām dadhinadībhiḥ
Dativedadhinadyai dadhinadībhyām dadhinadībhyaḥ
Ablativedadhinadyāḥ dadhinadībhyām dadhinadībhyaḥ
Genitivedadhinadyāḥ dadhinadyoḥ dadhinadīnām
Locativedadhinadyām dadhinadyoḥ dadhinadīṣu

Compound dadhinadi - dadhinadī -

Adverb -dadhinadi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria