Declension table of ?dadhimaṇḍodā

Deva

FeminineSingularDualPlural
Nominativedadhimaṇḍodā dadhimaṇḍode dadhimaṇḍodāḥ
Vocativedadhimaṇḍode dadhimaṇḍode dadhimaṇḍodāḥ
Accusativedadhimaṇḍodām dadhimaṇḍode dadhimaṇḍodāḥ
Instrumentaldadhimaṇḍodayā dadhimaṇḍodābhyām dadhimaṇḍodābhiḥ
Dativedadhimaṇḍodāyai dadhimaṇḍodābhyām dadhimaṇḍodābhyaḥ
Ablativedadhimaṇḍodāyāḥ dadhimaṇḍodābhyām dadhimaṇḍodābhyaḥ
Genitivedadhimaṇḍodāyāḥ dadhimaṇḍodayoḥ dadhimaṇḍodānām
Locativedadhimaṇḍodāyām dadhimaṇḍodayoḥ dadhimaṇḍodāsu

Adverb -dadhimaṇḍodam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria