Declension table of ?dadhimaṇḍa

Deva

MasculineSingularDualPlural
Nominativedadhimaṇḍaḥ dadhimaṇḍau dadhimaṇḍāḥ
Vocativedadhimaṇḍa dadhimaṇḍau dadhimaṇḍāḥ
Accusativedadhimaṇḍam dadhimaṇḍau dadhimaṇḍān
Instrumentaldadhimaṇḍena dadhimaṇḍābhyām dadhimaṇḍaiḥ dadhimaṇḍebhiḥ
Dativedadhimaṇḍāya dadhimaṇḍābhyām dadhimaṇḍebhyaḥ
Ablativedadhimaṇḍāt dadhimaṇḍābhyām dadhimaṇḍebhyaḥ
Genitivedadhimaṇḍasya dadhimaṇḍayoḥ dadhimaṇḍānām
Locativedadhimaṇḍe dadhimaṇḍayoḥ dadhimaṇḍeṣu

Compound dadhimaṇḍa -

Adverb -dadhimaṇḍam -dadhimaṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria