Declension table of ?dadhikūrcikā

Deva

FeminineSingularDualPlural
Nominativedadhikūrcikā dadhikūrcike dadhikūrcikāḥ
Vocativedadhikūrcike dadhikūrcike dadhikūrcikāḥ
Accusativedadhikūrcikām dadhikūrcike dadhikūrcikāḥ
Instrumentaldadhikūrcikayā dadhikūrcikābhyām dadhikūrcikābhiḥ
Dativedadhikūrcikāyai dadhikūrcikābhyām dadhikūrcikābhyaḥ
Ablativedadhikūrcikāyāḥ dadhikūrcikābhyām dadhikūrcikābhyaḥ
Genitivedadhikūrcikāyāḥ dadhikūrcikayoḥ dadhikūrcikānām
Locativedadhikūrcikāyām dadhikūrcikayoḥ dadhikūrcikāsu

Adverb -dadhikūrcikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria