Declension table of ?dadhikrāvatī

Deva

FeminineSingularDualPlural
Nominativedadhikrāvatī dadhikrāvatyau dadhikrāvatyaḥ
Vocativedadhikrāvati dadhikrāvatyau dadhikrāvatyaḥ
Accusativedadhikrāvatīm dadhikrāvatyau dadhikrāvatīḥ
Instrumentaldadhikrāvatyā dadhikrāvatībhyām dadhikrāvatībhiḥ
Dativedadhikrāvatyai dadhikrāvatībhyām dadhikrāvatībhyaḥ
Ablativedadhikrāvatyāḥ dadhikrāvatībhyām dadhikrāvatībhyaḥ
Genitivedadhikrāvatyāḥ dadhikrāvatyoḥ dadhikrāvatīnām
Locativedadhikrāvatyām dadhikrāvatyoḥ dadhikrāvatīṣu

Compound dadhikrāvati - dadhikrāvatī -

Adverb -dadhikrāvati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria